SEBA Class 10 Sanskrit (সংস্কৃত) | Chapter 10 | PDF

दशमः पाठः

Sanskrit Chapter 10 in Assamese and English PDF - SEBA class 10

महापुरुषः श्रीमन्तशंकरदेवः – SEBA Class 10 Sanskrit Chapter 10 in Assamese and English PDF

শ্ৰীমন্ত শঙ্কৰদেৱ অসমৰ সৰ্বশ্ৰেষ্ঠ ধৰ্মগুৰু, সমাজ-সংস্কাৰক আৰু কবি-সাহিত্যিকৰূপে সমাদৃত। নিজৰ প্ৰিয় শিষ্য মাধৱদেৱক লগতলৈ একশৰণ হৰি নাম ধৰ্ম প্ৰচাৰ কৰোঁতে তেওঁ অসমৰ বিভিন্ন ঠাইত অসংখ্য নামঘৰ আৰু সত্ৰ প্ৰতিষ্ঠা কৰে। তেওঁৰ মতে সকলো মানুহেই সমান, সেয়েহে তেওঁ স্থাপন কৰা নামঘৰ আৰু সত্ৰসমূহত সকলো জাতি আৰু সকলো ধৰ্মৰ লোকৰ সমানেই অধিকাৰ। অসমীয়া সাহিত্য, কলা আৰু সংস্কৃতিলৈ শঙ্কৰদেৱে বিপুল অৱদান আগবঢ়াই গৈছে। অধ্যাপক ড° ৰাজেন্দ্ৰ নাথ শৰ্মাদেৱৰদ্বাৰা প্ৰস্তুত এই পাঠটিত শঙ্কৰদেৱৰ জীৱন আৰু অসমীয়া সাহিত্যৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ বিষয়ে এটি চমু আলোচনা আগবঢ়োৱা হৈছে।

Srimanta Sankaradeva was the greatest religious leader, reformer and writer Assam has ever produced. While propagating the Eka-sarana-hari-nama cult along with his chief apostole Madhavadeva, he established many नामघरऽ and सत्रऽ in different places of Assam. He believed in equality of all human beings. His नामघरऽ and सत्रऽ are open to people of all castes and creeds. His contributions to Assamese literature, art and culture are immense. In this lesson Sankaradeva’s life and contributions to Assamese literature have been discussed in brief. This lesson is prepared by Professor Dr. Rajendra Nath Sarma.

महापुरुष: श्रीमन्तशंकरदेव: एक: सुप्रसिद्ध: वैष्णवधर्मस्य गुरु: आसीत्। ईषवीय एकोनपञ्चाशदधिकचतुर्दशशततम (२४४९) वर्षस्य आश्विनमासे असमप्रदेशस्य नवग्राम-वरदोवा मण्डलस्य आलिपुखुरी ग्रामे शंकरदेवस्य जन्म अभवत्। तस्य पितुर्नाम कुसुम्बर भूञा, मातुर्नाम च सत्यसन्ध्या। शैशवे एव तस्य माता-पितरौ दिवं गतौ। तयोर्मरणात् परं शंकरदेवस्य वृद्धमाता खेरसूती तं पालितवती। तदनन्तरं महेन्द्रकन्दलीमहोदयस्य विद्यालये शिक्षाग्रहणाय खेरसूती शंकरदेवस्य नामभर्तिकरणं कारितवती। कानिचित् दिनानि तत्र यापयित्वा स: वर्णमालां ज्ञात्वा एव खकीयां प्रतिभां प्रदर्शयितुं समर्थोऽभवत्। तस्य तीक्ष्णां मेधां ज्ञात्वा गुरु: तस्मिन् अतीव स्निह्यति स्म। अल्पे वयसि एव पुराणादिशास्त्राणि अधीत्य शकरदेव: स्वकीय-पाण्डित्यस्य परिचयं दत्तवान्।

शिक्षां समाप्य शकरदेव : निष्ठासहकारं शास्त्रचर्चायां तथा आध्यात्मिक साधनायां व्रती बभूव। साधनायां सििद्धरपि तस्य जाता। महापुरुष: शंकरदेव: एकशरण-हरि-नाम-धर्मस्य प्रवर्तक: आसीत्। तस्य मते एकस्यैव भगवत: श्रीकृष्णस्य शरणं ग्राह्यम्। स भगवान् अस्ति कृष्ण:। कृष्णस्तु भगवान् स्वयम्। कृष्ण एव जगत: सृष्टि-स्थिति-लयानां कारणम्। एकान्तभत्त्किभावेन हरौ शरणं गृहीत्वा तस्य च कीर्तनं कृत्वा संसार पापतापेभ्य: मुत्त्क: सन् जन: परमपदं लब्धुं शक्नोति।

धर्मगुरु: शंकरदेव: धर्मप्रचारार्थं कीर्तननामकं ग्रन्थं विरचितवान्। भागवतपुराणमपि अनूदितवान्। भागवतस्य आख्यानानि आश्रित्य अनेकग्रन्थान् च विरचितवान्। तेषु ‘हरिश्चन्द्र-उपाख्यानम्’ ‘अजामिल उपाख्यानम्’ ‘बलिछलनम्’-इत्यादय: ग्रन्था: उल्लेखनीया:। संकृतभाषायां शंकरदेवेन ‘भक्तिरत्नाकर’ नामक: संग्रह-ग्रन्थ: विरचित:। तेन विरचितेषु अन्येषु ग्रन्थेषु भत्त्किप्रदीप-अनादिपातन-गुणमालादय: उल्लेखनीयाः।

धर्मप्रचारस्य माध्यमरूपेण तेन अनेकानि वरगीतानि अङ्कीयानाटकानि च रचितानि। अङ्कीयानाटकानां मध्ये ‘रुक्मिणी-हरणम्’, ‘पारिजात-हरणम्’, ‘चिह्नयात्रा’ इति एतानि प्रसिद्धानि सन्ति। अनेन प्रकारेण श्रीमन्तशंकरदेव: धर्मप्रचारम् अतिरिच्य साहित्यजगति अपि महदवदानं कृतवान्।

याद्वा तद्वा भवतु, शंकरदेव: असमराज्यस्य श्रेष्ठ: महापुरुष: आसीत्। प्राय: विंशत्यधिकशतं वर्षाणि जीवित्वा असौ वैकुण्ठप्रयाणं कृतवान्।

শব্দাৰ্থ : Word Meaning of Sanskrit Chapter 10 in Assamese and English – SEBA Class 10

सुप्रसिद्ध:সুবিখ্যাত/ well known.
दिवंगतौস্বর্গগামী হ’ল, প্রয়াত হ’ল, মৃত্যু হ’ল/ departed, were dead.
प्रतिभाপ্রতিভা, অসাধাৰণ বৌদ্ধিক শক্তি/ genius, extraordinary intellectual power.
प्रदर्शयितुम्দেখুৱাবলৈ/ to exhibit.
मेधाতীক্ষ্ণ বুদ্ধি/ intellect.
समाप्यশেষ কৰি/ after completion.
निष्ठासहकारम्নিষ্ঠাৰে/ with great determination.
प्रवर्तकःপ্রৱৰ্ত্তন কৰোঁতা, আৰম্ভ কৰোঁতা/ founder.
शरणम्শৰণ, আশ্রয়/ (to take) refuge.
सृष्टि-स्थिति-लयস্রজন-পালন-সংহাৰ/ creation-protection-destruction.
परमपदम्শ্রেষ্ঠ বা সৰ্বোচ্চ স্থান/ highest abode.
माध्यमरुपेणমাধ্যমস্বৰূপে/ as a medium.

পাঠভিত্তিক ব্যাকৰণ : Textual Grammar of Chapter 10 Sanskrit – SEBA Class 10

मातापितरौमाता च पिता च (द्वन्द्रः)।
पालितवती√पाल् + क्तवतु + ईप्।
शिक्षाग्रहणायशिक्षाया: ग्रहणम् (षष्ठी तत््पुरुष:), तादर्थ्ये चतुर्थी।
कारितवती√कृ + णिच् + क्तवतु + ईप्।
यापयित्वा√याप् + क्त्वाच्।
ज्ञात्वा√ज्ञा + क्त्वाच्।
प्रदर्शयितुम्प्र-√दृश् + णिच् + तुमुन्।
स्निह्यति√स्निह् + लट् ति।
अधीत्यअधि-√इ + ल्यप्।
दत्तवान्√दा + क्तवतु (पुंलिङ्गे), प्रथमा विभक्ते: एकवचने।
सििद्धरपिसिद्धि: + अपि।
जाता√जन् + क्त + आप्।
गृहीत्वा√ग्रह् + कत्बाच्।
मुत्त्क:√मुच् + त्त्क।
लब्धुम्√लभ् + तुमुन्।
विरचितवान्वि-√रच् + क्तवतु (पुंलिङ्गे) प्रथमा विभक्ते: एकवचने।
अनूदितवान्अनु-√वद् + क्तवतु (पुंलिङ्गे) प्रथमा विभक्ते: एकवचने।
आश्रित्यआ-√श्रि + ल्यप्।
अतिरिच्यअति-√रिच् + ल्यप्।
धर्मप्रचारस्यधर्मस्य प्रचार: (षष्ठी तत्पुरुषः), तस्य।
जीवित्वा√जीव् + कत्वाच्।

অনুশীলনী (Exercise) – Chaper 10 Sanskrit SEBA

1. তলৰ প্ৰশ্নবোৰৰ উত্তৰ সংস্কৃতত দিয়াঁ :

Answer the following questions in Sanskrit:

(क) शंकरदेवस्य जन्म कुत्र अभवत्?

(ख) शंकरदेवस्य वृद्धमातुर्नाम किमासीत्?

(ग) शंकरदेव: कथं तस्य पाण्डित्यस्य परिचयं दत्तवान्?

(घ) शंकरदेवेन संस्कृतभाषया को नाम ग्रन्थ: विरचित:?

(ङ) धर्मप्रचारार्थं शंकरदेव: किं कृतवान्?

2. তলৰ শব্দবোৰৰ সংস্কৃত প্ৰতিশব্দ লিখাঁ :

Write the Sanskrit synonyms of the following words:

दिवंगत:, प्रदर्शयितुम्, मेधा, व्रती, जगत्, श्रेष्ठ:।

3. ব্যাসবাক্যসহ তলৰ সমাসবোৰৰ নাম লিখাঁ :

Name and expound the following compounds:

सुप्रसिद्ध:, वर्णमालाम्, शास्त्रचर्चायाम्, संसारपापतापेभ्य:, माध्यमरूपेण, महापुरुष:।

4. তলৰ বাক্যবোৰৰ বাচ্য পৰিৱৰ্ত্তন কৰাঁ :

Change the voice of the following sentences:

(क) शंकरदेवस्य वृद्धमाता खेरसूती तं पालितवती।

(ख) महापुरुष: शंकरदेव: एकशरण हरि-नाम-धर्मस्य-प्रवर्तक: आसीत्।

(ग) शंकरदेव: धर्मप्रचारार्थ कीर्तननामकं ग्रन्थं विरचितवान्।

(घ) धर्मप्रचारस्य माध्यमरूपेण तेन अनेकानि वरगीतानि अङ्कीयानाटकानि च रचितानि।

5. Read the following passage and answer the questions given below:

आसीत् चञ्चलो नाम कश्चित् व्याध:। पक्षिमृगादीनां ग्रहणेन स स्वीयां जीविकां निर्वाहयति स्म। एकदा स वने जालं विस्तीर्य गृहम् आगतवान्। अन्यस्मिन् दिवसे प्रातःकाले यदा चञ्चल: वनं गतवान् तदा स: दृष्टवान् यत् तेन विस्तारिते जाले दौर्भाग्याद् एक: व्याघ्र: बद्ध आसीत्। सोऽचिन्तयत्, ‘व्याघ्रः मां खादिष्यति अत एव पलायनं करणीयम्।’

(क) व्याधस्य नाम किम् आसीत्?

(ख) व्याधेन वने किं कृतम्?

(ग) चञ्चल: व्याघ्रं कुत्र दृष्टवान्?

(घ) विस्तृते जाले क: बद्ध: आसीत्?

(ङ) व्याध्रं जाले आबद्धं दृष्ट््वा व्याध: किम् अचिन्तयत्?

টোকা : Notes for The Chapter 10 of Sanskrit in Assamese in English – SEBA Class 10

अध्यापक : ङ राजेन्द्रनाथ शर्मा : অধ্যাপক ড° ৰাজেন্দ্র নাথ শৰ্মাৰ জন্ম হয় ইং ১৯৫১ চনত। বিশিষ্ট পণ্ডিত অধ্যাপক শৰ্মাই হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডি° লিট্ উপাধি লাভ কৰা প্রথম ব্যক্তি (২০০১ চন)। অধ্যাপক শৰ্মাই ৰচনা কৰা কেইখনমান উল্লেখযোগ্য গ্রন্থ হৈছে—The Vakyarthamatrika of Salikanatha Misra with his own Vritti (সম্পাদিত), The Mimamsa Theory of Knowledge, Verbal Knowledge in Prabhakara Mimamsa, Mohamudgarah (সম্পাদিত), Sarvadarsana Samgraha (সম্পাদিত), ইত্যাদি। সম্প্রতি ড°শৰ্মাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগত অধ্যাপক ৰূপে কার্য্যনিৰ্বাহ কৰি আছে।

Professor Rajendra Nath Sarma was born in 1951. An eminent scholar, Professor Sarma is the first recipient of the D.Litt. Degree of the Gauhati University in 2001. Some of the noteworthy books authored by Professor Sarma are : The Vakyarthamatrika of Salikanatha Misra with his own Vritti (edited), The Mimamsa Theory of Knowledge in Prabhakara Mimamsa, Mohamudgarah (edited), Sarvadarsana Samgraha (edited) etc, Presently he is serving as a Professor in the Department of Sanskrit, Gauhati University.

Leave a Reply

Your email address will not be published. Required fields are marked *